Brah.ma

मंगला गौरी स्तोत्र

मंगला गौरी स्तोत्र

Mangla Gauri Stotra

ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके ।
हारिके विपदार्राशे हर्षमंगल कारिके ॥

हर्षमंगल दक्षे च हर्षमंगल दायिके ।
शुभेमंगल दक्षे च शुभेमंगल चंडिके ॥

मंगले मंगलार्हे च सर्वमंगल मंगले ।
सता मंगल दे देवि सर्वेषां मंगलालये ॥

पूज्ये मंगलवारे च मंगलाभिष्ट देवते ।
पूज्ये मंगल भूपस्य मनुवंशस्य संततम् ॥

मंगला धिस्ठात देवि मंगलाञ्च मंगले।
संसार मंगलाधारे पारे च सर्वकर्मणाम् ॥

देव्याश्च मंगलंस्तोत्रं यः श्रृणोति समाहितः।
प्रति मंगलवारे च पूज्ये मंगल सुख-प्रदे ॥

तन्मंगलं भवेतस्य न भवेन्तद्-मंगलम् ।
वर्धते पुत्र-पौत्रश्च मंगलञ्च दिने-दिने ॥

मामरक्ष रक्ष-रक्ष ॐ मंगल मंगले ।
॥ इति मंगलागौरी स्तोत्रं सम्पूर्णं ॥

Join

Sangrah

ShlokMantraStrotramGranthBhajanChalisaAartiLekhKavita

Stay up to date

FacebookTwitterYouTubeInstagram

Participation

Brah.ma is a project dedicated to the development of tools and resources around Sanatan Civilizational Principles.

built in kāśī for the world
Initiative By Brah.ma
2020 – ∞